Declension table of ?sūcchritā

Deva

FeminineSingularDualPlural
Nominativesūcchritā sūcchrite sūcchritāḥ
Vocativesūcchrite sūcchrite sūcchritāḥ
Accusativesūcchritām sūcchrite sūcchritāḥ
Instrumentalsūcchritayā sūcchritābhyām sūcchritābhiḥ
Dativesūcchritāyai sūcchritābhyām sūcchritābhyaḥ
Ablativesūcchritāyāḥ sūcchritābhyām sūcchritābhyaḥ
Genitivesūcchritāyāḥ sūcchritayoḥ sūcchritānām
Locativesūcchritāyām sūcchritayoḥ sūcchritāsu

Adverb -sūcchritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria