Declension table of sūcana

Deva

NeuterSingularDualPlural
Nominativesūcanam sūcane sūcanāni
Vocativesūcana sūcane sūcanāni
Accusativesūcanam sūcane sūcanāni
Instrumentalsūcanena sūcanābhyām sūcanaiḥ
Dativesūcanāya sūcanābhyām sūcanebhyaḥ
Ablativesūcanāt sūcanābhyām sūcanebhyaḥ
Genitivesūcanasya sūcanayoḥ sūcanānām
Locativesūcane sūcanayoḥ sūcaneṣu

Compound sūcana -

Adverb -sūcanam -sūcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria