Declension table of ?suteraṇa

Deva

NeuterSingularDualPlural
Nominativesuteraṇam suteraṇe suteraṇāni
Vocativesuteraṇa suteraṇe suteraṇāni
Accusativesuteraṇam suteraṇe suteraṇāni
Instrumentalsuteraṇena suteraṇābhyām suteraṇaiḥ
Dativesuteraṇāya suteraṇābhyām suteraṇebhyaḥ
Ablativesuteraṇāt suteraṇābhyām suteraṇebhyaḥ
Genitivesuteraṇasya suteraṇayoḥ suteraṇānām
Locativesuteraṇe suteraṇayoḥ suteraṇeṣu

Compound suteraṇa -

Adverb -suteraṇam -suteraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria