Declension table of ?sutatva

Deva

NeuterSingularDualPlural
Nominativesutatvam sutatve sutatvāni
Vocativesutatva sutatve sutatvāni
Accusativesutatvam sutatve sutatvāni
Instrumentalsutatvena sutatvābhyām sutatvaiḥ
Dativesutatvāya sutatvābhyām sutatvebhyaḥ
Ablativesutatvāt sutatvābhyām sutatvebhyaḥ
Genitivesutatvasya sutatvayoḥ sutatvānām
Locativesutatve sutatvayoḥ sutatveṣu

Compound sutatva -

Adverb -sutatvam -sutatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria