Declension table of ?sutasomavat

Deva

MasculineSingularDualPlural
Nominativesutasomavān sutasomavantau sutasomavantaḥ
Vocativesutasomavan sutasomavantau sutasomavantaḥ
Accusativesutasomavantam sutasomavantau sutasomavataḥ
Instrumentalsutasomavatā sutasomavadbhyām sutasomavadbhiḥ
Dativesutasomavate sutasomavadbhyām sutasomavadbhyaḥ
Ablativesutasomavataḥ sutasomavadbhyām sutasomavadbhyaḥ
Genitivesutasomavataḥ sutasomavatoḥ sutasomavatām
Locativesutasomavati sutasomavatoḥ sutasomavatsu

Compound sutasomavat -

Adverb -sutasomavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria