Declension table of ?sutasomāvadāna

Deva

NeuterSingularDualPlural
Nominativesutasomāvadānam sutasomāvadāne sutasomāvadānāni
Vocativesutasomāvadāna sutasomāvadāne sutasomāvadānāni
Accusativesutasomāvadānam sutasomāvadāne sutasomāvadānāni
Instrumentalsutasomāvadānena sutasomāvadānābhyām sutasomāvadānaiḥ
Dativesutasomāvadānāya sutasomāvadānābhyām sutasomāvadānebhyaḥ
Ablativesutasomāvadānāt sutasomāvadānābhyām sutasomāvadānebhyaḥ
Genitivesutasomāvadānasya sutasomāvadānayoḥ sutasomāvadānānām
Locativesutasomāvadāne sutasomāvadānayoḥ sutasomāvadāneṣu

Compound sutasomāvadāna -

Adverb -sutasomāvadānam -sutasomāvadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria