Declension table of ?sutasoma

Deva

MasculineSingularDualPlural
Nominativesutasomaḥ sutasomau sutasomāḥ
Vocativesutasoma sutasomau sutasomāḥ
Accusativesutasomam sutasomau sutasomān
Instrumentalsutasomena sutasomābhyām sutasomaiḥ sutasomebhiḥ
Dativesutasomāya sutasomābhyām sutasomebhyaḥ
Ablativesutasomāt sutasomābhyām sutasomebhyaḥ
Genitivesutasomasya sutasomayoḥ sutasomānām
Locativesutasome sutasomayoḥ sutasomeṣu

Compound sutasoma -

Adverb -sutasomam -sutasomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria