Declension table of ?sutapāvanā

Deva

FeminineSingularDualPlural
Nominativesutapāvanā sutapāvane sutapāvanāḥ
Vocativesutapāvane sutapāvane sutapāvanāḥ
Accusativesutapāvanām sutapāvane sutapāvanāḥ
Instrumentalsutapāvanayā sutapāvanābhyām sutapāvanābhiḥ
Dativesutapāvanāyai sutapāvanābhyām sutapāvanābhyaḥ
Ablativesutapāvanāyāḥ sutapāvanābhyām sutapāvanābhyaḥ
Genitivesutapāvanāyāḥ sutapāvanayoḥ sutapāvanānām
Locativesutapāvanāyām sutapāvanayoḥ sutapāvanāsu

Adverb -sutapāvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria