Declension table of ?sutapāvan

Deva

MasculineSingularDualPlural
Nominativesutapāvā sutapāvānau sutapāvānaḥ
Vocativesutapāvan sutapāvānau sutapāvānaḥ
Accusativesutapāvānam sutapāvānau sutapāvnaḥ
Instrumentalsutapāvnā sutapāvabhyām sutapāvabhiḥ
Dativesutapāvne sutapāvabhyām sutapāvabhyaḥ
Ablativesutapāvnaḥ sutapāvabhyām sutapāvabhyaḥ
Genitivesutapāvnaḥ sutapāvnoḥ sutapāvnām
Locativesutapāvni sutapāvani sutapāvnoḥ sutapāvasu

Compound sutapāva -

Adverb -sutapāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria