Declension table of ?sutadā

Deva

FeminineSingularDualPlural
Nominativesutadā sutade sutadāḥ
Vocativesutade sutade sutadāḥ
Accusativesutadām sutade sutadāḥ
Instrumentalsutadayā sutadābhyām sutadābhiḥ
Dativesutadāyai sutadābhyām sutadābhyaḥ
Ablativesutadāyāḥ sutadābhyām sutadābhyaḥ
Genitivesutadāyāḥ sutadayoḥ sutadānām
Locativesutadāyām sutadayoḥ sutadāsu

Adverb -sutadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria