Declension table of ?sutāvat

Deva

NeuterSingularDualPlural
Nominativesutāvat sutāvantī sutāvatī sutāvanti
Vocativesutāvat sutāvantī sutāvatī sutāvanti
Accusativesutāvat sutāvantī sutāvatī sutāvanti
Instrumentalsutāvatā sutāvadbhyām sutāvadbhiḥ
Dativesutāvate sutāvadbhyām sutāvadbhyaḥ
Ablativesutāvataḥ sutāvadbhyām sutāvadbhyaḥ
Genitivesutāvataḥ sutāvatoḥ sutāvatām
Locativesutāvati sutāvatoḥ sutāvatsu

Adverb -sutāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria