Declension table of ?sutādāna

Deva

NeuterSingularDualPlural
Nominativesutādānam sutādāne sutādānāni
Vocativesutādāna sutādāne sutādānāni
Accusativesutādānam sutādāne sutādānāni
Instrumentalsutādānena sutādānābhyām sutādānaiḥ
Dativesutādānāya sutādānābhyām sutādānebhyaḥ
Ablativesutādānāt sutādānābhyām sutādānebhyaḥ
Genitivesutādānasya sutādānayoḥ sutādānānām
Locativesutādāne sutādānayoḥ sutādāneṣu

Compound sutādāna -

Adverb -sutādānam -sutādānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria