Declension table of ?susvānta

Deva

NeuterSingularDualPlural
Nominativesusvāntam susvānte susvāntāni
Vocativesusvānta susvānte susvāntāni
Accusativesusvāntam susvānte susvāntāni
Instrumentalsusvāntena susvāntābhyām susvāntaiḥ
Dativesusvāntāya susvāntābhyām susvāntebhyaḥ
Ablativesusvāntāt susvāntābhyām susvāntebhyaḥ
Genitivesusvāntasya susvāntayoḥ susvāntānām
Locativesusvānte susvāntayoḥ susvānteṣu

Compound susvānta -

Adverb -susvāntam -susvāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria