Declension table of ?susvāgata

Deva

NeuterSingularDualPlural
Nominativesusvāgatam susvāgate susvāgatāni
Vocativesusvāgata susvāgate susvāgatāni
Accusativesusvāgatam susvāgate susvāgatāni
Instrumentalsusvāgatena susvāgatābhyām susvāgataiḥ
Dativesusvāgatāya susvāgatābhyām susvāgatebhyaḥ
Ablativesusvāgatāt susvāgatābhyām susvāgatebhyaḥ
Genitivesusvāgatasya susvāgatayoḥ susvāgatānām
Locativesusvāgate susvāgatayoḥ susvāgateṣu

Compound susvāgata -

Adverb -susvāgatam -susvāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria