Declension table of susūkṣma

Deva

MasculineSingularDualPlural
Nominativesusūkṣmaḥ susūkṣmau susūkṣmāḥ
Vocativesusūkṣma susūkṣmau susūkṣmāḥ
Accusativesusūkṣmam susūkṣmau susūkṣmān
Instrumentalsusūkṣmeṇa susūkṣmābhyām susūkṣmaiḥ susūkṣmebhiḥ
Dativesusūkṣmāya susūkṣmābhyām susūkṣmebhyaḥ
Ablativesusūkṣmāt susūkṣmābhyām susūkṣmebhyaḥ
Genitivesusūkṣmasya susūkṣmayoḥ susūkṣmāṇām
Locativesusūkṣme susūkṣmayoḥ susūkṣmeṣu

Compound susūkṣma -

Adverb -susūkṣmam -susūkṣmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria