Declension table of ?susnuṣa

Deva

MasculineSingularDualPlural
Nominativesusnuṣaḥ susnuṣau susnuṣāḥ
Vocativesusnuṣa susnuṣau susnuṣāḥ
Accusativesusnuṣam susnuṣau susnuṣān
Instrumentalsusnuṣeṇa susnuṣābhyām susnuṣaiḥ susnuṣebhiḥ
Dativesusnuṣāya susnuṣābhyām susnuṣebhyaḥ
Ablativesusnuṣāt susnuṣābhyām susnuṣebhyaḥ
Genitivesusnuṣasya susnuṣayoḥ susnuṣāṇām
Locativesusnuṣe susnuṣayoḥ susnuṣeṣu

Compound susnuṣa -

Adverb -susnuṣam -susnuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria