Declension table of ?susikatā

Deva

FeminineSingularDualPlural
Nominativesusikatā susikate susikatāḥ
Vocativesusikate susikate susikatāḥ
Accusativesusikatām susikate susikatāḥ
Instrumentalsusikatayā susikatābhyām susikatābhiḥ
Dativesusikatāyai susikatābhyām susikatābhyaḥ
Ablativesusikatāyāḥ susikatābhyām susikatābhyaḥ
Genitivesusikatāyāḥ susikatayoḥ susikatānām
Locativesusikatāyām susikatayoḥ susikatāsu

Adverb -susikatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria