Declension table of ?susiddhārtha

Deva

NeuterSingularDualPlural
Nominativesusiddhārtham susiddhārthe susiddhārthāni
Vocativesusiddhārtha susiddhārthe susiddhārthāni
Accusativesusiddhārtham susiddhārthe susiddhārthāni
Instrumentalsusiddhārthena susiddhārthābhyām susiddhārthaiḥ
Dativesusiddhārthāya susiddhārthābhyām susiddhārthebhyaḥ
Ablativesusiddhārthāt susiddhārthābhyām susiddhārthebhyaḥ
Genitivesusiddhārthasya susiddhārthayoḥ susiddhārthānām
Locativesusiddhārthe susiddhārthayoḥ susiddhārtheṣu

Compound susiddhārtha -

Adverb -susiddhārtham -susiddhārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria