Declension table of ?susiddha

Deva

NeuterSingularDualPlural
Nominativesusiddham susiddhe susiddhāni
Vocativesusiddha susiddhe susiddhāni
Accusativesusiddham susiddhe susiddhāni
Instrumentalsusiddhena susiddhābhyām susiddhaiḥ
Dativesusiddhāya susiddhābhyām susiddhebhyaḥ
Ablativesusiddhāt susiddhābhyām susiddhebhyaḥ
Genitivesusiddhasya susiddhayoḥ susiddhānām
Locativesusiddhe susiddhayoḥ susiddheṣu

Compound susiddha -

Adverb -susiddham -susiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria