Declension table of ?susatkṛta

Deva

NeuterSingularDualPlural
Nominativesusatkṛtam susatkṛte susatkṛtāni
Vocativesusatkṛta susatkṛte susatkṛtāni
Accusativesusatkṛtam susatkṛte susatkṛtāni
Instrumentalsusatkṛtena susatkṛtābhyām susatkṛtaiḥ
Dativesusatkṛtāya susatkṛtābhyām susatkṛtebhyaḥ
Ablativesusatkṛtāt susatkṛtābhyām susatkṛtebhyaḥ
Genitivesusatkṛtasya susatkṛtayoḥ susatkṛtānām
Locativesusatkṛte susatkṛtayoḥ susatkṛteṣu

Compound susatkṛta -

Adverb -susatkṛtam -susatkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria