Declension table of ?susamprajña

Deva

NeuterSingularDualPlural
Nominativesusamprajñam susamprajñe susamprajñāni
Vocativesusamprajña susamprajñe susamprajñāni
Accusativesusamprajñam susamprajñe susamprajñāni
Instrumentalsusamprajñena susamprajñābhyām susamprajñaiḥ
Dativesusamprajñāya susamprajñābhyām susamprajñebhyaḥ
Ablativesusamprajñāt susamprajñābhyām susamprajñebhyaḥ
Genitivesusamprajñasya susamprajñayoḥ susamprajñānām
Locativesusamprajñe susamprajñayoḥ susamprajñeṣu

Compound susamprajña -

Adverb -susamprajñam -susamprajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria