Declension table of ?susamprahṛṣṭa

Deva

NeuterSingularDualPlural
Nominativesusamprahṛṣṭam susamprahṛṣṭe susamprahṛṣṭāni
Vocativesusamprahṛṣṭa susamprahṛṣṭe susamprahṛṣṭāni
Accusativesusamprahṛṣṭam susamprahṛṣṭe susamprahṛṣṭāni
Instrumentalsusamprahṛṣṭena susamprahṛṣṭābhyām susamprahṛṣṭaiḥ
Dativesusamprahṛṣṭāya susamprahṛṣṭābhyām susamprahṛṣṭebhyaḥ
Ablativesusamprahṛṣṭāt susamprahṛṣṭābhyām susamprahṛṣṭebhyaḥ
Genitivesusamprahṛṣṭasya susamprahṛṣṭayoḥ susamprahṛṣṭānām
Locativesusamprahṛṣṭe susamprahṛṣṭayoḥ susamprahṛṣṭeṣu

Compound susamprahṛṣṭa -

Adverb -susamprahṛṣṭam -susamprahṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria