Declension table of ?susammṛṣṭā

Deva

FeminineSingularDualPlural
Nominativesusammṛṣṭā susammṛṣṭe susammṛṣṭāḥ
Vocativesusammṛṣṭe susammṛṣṭe susammṛṣṭāḥ
Accusativesusammṛṣṭām susammṛṣṭe susammṛṣṭāḥ
Instrumentalsusammṛṣṭayā susammṛṣṭābhyām susammṛṣṭābhiḥ
Dativesusammṛṣṭāyai susammṛṣṭābhyām susammṛṣṭābhyaḥ
Ablativesusammṛṣṭāyāḥ susammṛṣṭābhyām susammṛṣṭābhyaḥ
Genitivesusammṛṣṭāyāḥ susammṛṣṭayoḥ susammṛṣṭānām
Locativesusammṛṣṭāyām susammṛṣṭayoḥ susammṛṣṭāsu

Adverb -susammṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria