Declension table of ?susammṛṣṭa

Deva

MasculineSingularDualPlural
Nominativesusammṛṣṭaḥ susammṛṣṭau susammṛṣṭāḥ
Vocativesusammṛṣṭa susammṛṣṭau susammṛṣṭāḥ
Accusativesusammṛṣṭam susammṛṣṭau susammṛṣṭān
Instrumentalsusammṛṣṭena susammṛṣṭābhyām susammṛṣṭaiḥ susammṛṣṭebhiḥ
Dativesusammṛṣṭāya susammṛṣṭābhyām susammṛṣṭebhyaḥ
Ablativesusammṛṣṭāt susammṛṣṭābhyām susammṛṣṭebhyaḥ
Genitivesusammṛṣṭasya susammṛṣṭayoḥ susammṛṣṭānām
Locativesusammṛṣṭe susammṛṣṭayoḥ susammṛṣṭeṣu

Compound susammṛṣṭa -

Adverb -susammṛṣṭam -susammṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria