Declension table of ?susambhava

Deva

MasculineSingularDualPlural
Nominativesusambhavaḥ susambhavau susambhavāḥ
Vocativesusambhava susambhavau susambhavāḥ
Accusativesusambhavam susambhavau susambhavān
Instrumentalsusambhavena susambhavābhyām susambhavaiḥ susambhavebhiḥ
Dativesusambhavāya susambhavābhyām susambhavebhyaḥ
Ablativesusambhavāt susambhavābhyām susambhavebhyaḥ
Genitivesusambhavasya susambhavayoḥ susambhavānām
Locativesusambhave susambhavayoḥ susambhaveṣu

Compound susambhava -

Adverb -susambhavam -susambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria