Declension table of ?susambaddha

Deva

NeuterSingularDualPlural
Nominativesusambaddham susambaddhe susambaddhāni
Vocativesusambaddha susambaddhe susambaddhāni
Accusativesusambaddham susambaddhe susambaddhāni
Instrumentalsusambaddhena susambaddhābhyām susambaddhaiḥ
Dativesusambaddhāya susambaddhābhyām susambaddhebhyaḥ
Ablativesusambaddhāt susambaddhābhyām susambaddhebhyaḥ
Genitivesusambaddhasya susambaddhayoḥ susambaddhānām
Locativesusambaddhe susambaddhayoḥ susambaddheṣu

Compound susambaddha -

Adverb -susambaddham -susambaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria