Declension table of ?susamāhitā

Deva

FeminineSingularDualPlural
Nominativesusamāhitā susamāhite susamāhitāḥ
Vocativesusamāhite susamāhite susamāhitāḥ
Accusativesusamāhitām susamāhite susamāhitāḥ
Instrumentalsusamāhitayā susamāhitābhyām susamāhitābhiḥ
Dativesusamāhitāyai susamāhitābhyām susamāhitābhyaḥ
Ablativesusamāhitāyāḥ susamāhitābhyām susamāhitābhyaḥ
Genitivesusamāhitāyāḥ susamāhitayoḥ susamāhitānām
Locativesusamāhitāyām susamāhitayoḥ susamāhitāsu

Adverb -susamāhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria