Declension table of ?susamṛddha

Deva

NeuterSingularDualPlural
Nominativesusamṛddham susamṛddhe susamṛddhāni
Vocativesusamṛddha susamṛddhe susamṛddhāni
Accusativesusamṛddham susamṛddhe susamṛddhāni
Instrumentalsusamṛddhena susamṛddhābhyām susamṛddhaiḥ
Dativesusamṛddhāya susamṛddhābhyām susamṛddhebhyaḥ
Ablativesusamṛddhāt susamṛddhābhyām susamṛddhebhyaḥ
Genitivesusamṛddhasya susamṛddhayoḥ susamṛddhānām
Locativesusamṛddhe susamṛddhayoḥ susamṛddheṣu

Compound susamṛddha -

Adverb -susamṛddham -susamṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria