Declension table of ?susamṛddha

Deva

MasculineSingularDualPlural
Nominativesusamṛddhaḥ susamṛddhau susamṛddhāḥ
Vocativesusamṛddha susamṛddhau susamṛddhāḥ
Accusativesusamṛddham susamṛddhau susamṛddhān
Instrumentalsusamṛddhena susamṛddhābhyām susamṛddhaiḥ susamṛddhebhiḥ
Dativesusamṛddhāya susamṛddhābhyām susamṛddhebhyaḥ
Ablativesusamṛddhāt susamṛddhābhyām susamṛddhebhyaḥ
Genitivesusamṛddhasya susamṛddhayoḥ susamṛddhānām
Locativesusamṛddhe susamṛddhayoḥ susamṛddheṣu

Compound susamṛddha -

Adverb -susamṛddham -susamṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria