Declension table of ?susahāyavat

Deva

MasculineSingularDualPlural
Nominativesusahāyavān susahāyavantau susahāyavantaḥ
Vocativesusahāyavan susahāyavantau susahāyavantaḥ
Accusativesusahāyavantam susahāyavantau susahāyavataḥ
Instrumentalsusahāyavatā susahāyavadbhyām susahāyavadbhiḥ
Dativesusahāyavate susahāyavadbhyām susahāyavadbhyaḥ
Ablativesusahāyavataḥ susahāyavadbhyām susahāyavadbhyaḥ
Genitivesusahāyavataḥ susahāyavatoḥ susahāyavatām
Locativesusahāyavati susahāyavatoḥ susahāyavatsu

Compound susahāyavat -

Adverb -susahāyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria