Declension table of ?susaṅga

Deva

MasculineSingularDualPlural
Nominativesusaṅgaḥ susaṅgau susaṅgāḥ
Vocativesusaṅga susaṅgau susaṅgāḥ
Accusativesusaṅgam susaṅgau susaṅgān
Instrumentalsusaṅgena susaṅgābhyām susaṅgaiḥ susaṅgebhiḥ
Dativesusaṅgāya susaṅgābhyām susaṅgebhyaḥ
Ablativesusaṅgāt susaṅgābhyām susaṅgebhyaḥ
Genitivesusaṅgasya susaṅgayoḥ susaṅgānām
Locativesusaṅge susaṅgayoḥ susaṅgeṣu

Compound susaṅga -

Adverb -susaṅgam -susaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria