Declension table of ?susadṛśī

Deva

FeminineSingularDualPlural
Nominativesusadṛśī susadṛśyau susadṛśyaḥ
Vocativesusadṛśi susadṛśyau susadṛśyaḥ
Accusativesusadṛśīm susadṛśyau susadṛśīḥ
Instrumentalsusadṛśyā susadṛśībhyām susadṛśībhiḥ
Dativesusadṛśyai susadṛśībhyām susadṛśībhyaḥ
Ablativesusadṛśyāḥ susadṛśībhyām susadṛśībhyaḥ
Genitivesusadṛśyāḥ susadṛśyoḥ susadṛśīnām
Locativesusadṛśyām susadṛśyoḥ susadṛśīṣu

Compound susadṛśi - susadṛśī -

Adverb -susadṛśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria