Declension table of ?susadṛśa

Deva

MasculineSingularDualPlural
Nominativesusadṛśaḥ susadṛśau susadṛśāḥ
Vocativesusadṛśa susadṛśau susadṛśāḥ
Accusativesusadṛśam susadṛśau susadṛśān
Instrumentalsusadṛśena susadṛśābhyām susadṛśaiḥ susadṛśebhiḥ
Dativesusadṛśāya susadṛśābhyām susadṛśebhyaḥ
Ablativesusadṛśāt susadṛśābhyām susadṛśebhyaḥ
Genitivesusadṛśasya susadṛśayoḥ susadṛśānām
Locativesusadṛśe susadṛśayoḥ susadṛśeṣu

Compound susadṛśa -

Adverb -susadṛśam -susadṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria