Declension table of ?susaṃyatā

Deva

FeminineSingularDualPlural
Nominativesusaṃyatā susaṃyate susaṃyatāḥ
Vocativesusaṃyate susaṃyate susaṃyatāḥ
Accusativesusaṃyatām susaṃyate susaṃyatāḥ
Instrumentalsusaṃyatayā susaṃyatābhyām susaṃyatābhiḥ
Dativesusaṃyatāyai susaṃyatābhyām susaṃyatābhyaḥ
Ablativesusaṃyatāyāḥ susaṃyatābhyām susaṃyatābhyaḥ
Genitivesusaṃyatāyāḥ susaṃyatayoḥ susaṃyatānām
Locativesusaṃyatāyām susaṃyatayoḥ susaṃyatāsu

Adverb -susaṃyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria