Declension table of ?susaṃvṛddha

Deva

NeuterSingularDualPlural
Nominativesusaṃvṛddham susaṃvṛddhe susaṃvṛddhāni
Vocativesusaṃvṛddha susaṃvṛddhe susaṃvṛddhāni
Accusativesusaṃvṛddham susaṃvṛddhe susaṃvṛddhāni
Instrumentalsusaṃvṛddhena susaṃvṛddhābhyām susaṃvṛddhaiḥ
Dativesusaṃvṛddhāya susaṃvṛddhābhyām susaṃvṛddhebhyaḥ
Ablativesusaṃvṛddhāt susaṃvṛddhābhyām susaṃvṛddhebhyaḥ
Genitivesusaṃvṛddhasya susaṃvṛddhayoḥ susaṃvṛddhānām
Locativesusaṃvṛddhe susaṃvṛddhayoḥ susaṃvṛddheṣu

Compound susaṃvṛddha -

Adverb -susaṃvṛddham -susaṃvṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria