Declension table of ?susantoṣa

Deva

NeuterSingularDualPlural
Nominativesusantoṣam susantoṣe susantoṣāṇi
Vocativesusantoṣa susantoṣe susantoṣāṇi
Accusativesusantoṣam susantoṣe susantoṣāṇi
Instrumentalsusantoṣeṇa susantoṣābhyām susantoṣaiḥ
Dativesusantoṣāya susantoṣābhyām susantoṣebhyaḥ
Ablativesusantoṣāt susantoṣābhyām susantoṣebhyaḥ
Genitivesusantoṣasya susantoṣayoḥ susantoṣāṇām
Locativesusantoṣe susantoṣayoḥ susantoṣeṣu

Compound susantoṣa -

Adverb -susantoṣam -susantoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria