Declension table of ?susaṃsthāna

Deva

MasculineSingularDualPlural
Nominativesusaṃsthānaḥ susaṃsthānau susaṃsthānāḥ
Vocativesusaṃsthāna susaṃsthānau susaṃsthānāḥ
Accusativesusaṃsthānam susaṃsthānau susaṃsthānān
Instrumentalsusaṃsthānena susaṃsthānābhyām susaṃsthānaiḥ susaṃsthānebhiḥ
Dativesusaṃsthānāya susaṃsthānābhyām susaṃsthānebhyaḥ
Ablativesusaṃsthānāt susaṃsthānābhyām susaṃsthānebhyaḥ
Genitivesusaṃsthānasya susaṃsthānayoḥ susaṃsthānānām
Locativesusaṃsthāne susaṃsthānayoḥ susaṃsthāneṣu

Compound susaṃsthāna -

Adverb -susaṃsthānam -susaṃsthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria