Declension table of ?susaṃskṛtopaskara

Deva

MasculineSingularDualPlural
Nominativesusaṃskṛtopaskaraḥ susaṃskṛtopaskarau susaṃskṛtopaskarāḥ
Vocativesusaṃskṛtopaskara susaṃskṛtopaskarau susaṃskṛtopaskarāḥ
Accusativesusaṃskṛtopaskaram susaṃskṛtopaskarau susaṃskṛtopaskarān
Instrumentalsusaṃskṛtopaskareṇa susaṃskṛtopaskarābhyām susaṃskṛtopaskaraiḥ susaṃskṛtopaskarebhiḥ
Dativesusaṃskṛtopaskarāya susaṃskṛtopaskarābhyām susaṃskṛtopaskarebhyaḥ
Ablativesusaṃskṛtopaskarāt susaṃskṛtopaskarābhyām susaṃskṛtopaskarebhyaḥ
Genitivesusaṃskṛtopaskarasya susaṃskṛtopaskarayoḥ susaṃskṛtopaskarāṇām
Locativesusaṃskṛtopaskare susaṃskṛtopaskarayoḥ susaṃskṛtopaskareṣu

Compound susaṃskṛtopaskara -

Adverb -susaṃskṛtopaskaram -susaṃskṛtopaskarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria