Declension table of ?susaṃskṛtā

Deva

FeminineSingularDualPlural
Nominativesusaṃskṛtā susaṃskṛte susaṃskṛtāḥ
Vocativesusaṃskṛte susaṃskṛte susaṃskṛtāḥ
Accusativesusaṃskṛtām susaṃskṛte susaṃskṛtāḥ
Instrumentalsusaṃskṛtayā susaṃskṛtābhyām susaṃskṛtābhiḥ
Dativesusaṃskṛtāyai susaṃskṛtābhyām susaṃskṛtābhyaḥ
Ablativesusaṃskṛtāyāḥ susaṃskṛtābhyām susaṃskṛtābhyaḥ
Genitivesusaṃskṛtāyāḥ susaṃskṛtayoḥ susaṃskṛtānām
Locativesusaṃskṛtāyām susaṃskṛtayoḥ susaṃskṛtāsu

Adverb -susaṃskṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria