Declension table of ?susaṃskṛta

Deva

NeuterSingularDualPlural
Nominativesusaṃskṛtam susaṃskṛte susaṃskṛtāni
Vocativesusaṃskṛta susaṃskṛte susaṃskṛtāni
Accusativesusaṃskṛtam susaṃskṛte susaṃskṛtāni
Instrumentalsusaṃskṛtena susaṃskṛtābhyām susaṃskṛtaiḥ
Dativesusaṃskṛtāya susaṃskṛtābhyām susaṃskṛtebhyaḥ
Ablativesusaṃskṛtāt susaṃskṛtābhyām susaṃskṛtebhyaḥ
Genitivesusaṃskṛtasya susaṃskṛtayoḥ susaṃskṛtānām
Locativesusaṃskṛte susaṃskṛtayoḥ susaṃskṛteṣu

Compound susaṃskṛta -

Adverb -susaṃskṛtam -susaṃskṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria