Declension table of ?susaṃrabdha

Deva

MasculineSingularDualPlural
Nominativesusaṃrabdhaḥ susaṃrabdhau susaṃrabdhāḥ
Vocativesusaṃrabdha susaṃrabdhau susaṃrabdhāḥ
Accusativesusaṃrabdham susaṃrabdhau susaṃrabdhān
Instrumentalsusaṃrabdhena susaṃrabdhābhyām susaṃrabdhaiḥ susaṃrabdhebhiḥ
Dativesusaṃrabdhāya susaṃrabdhābhyām susaṃrabdhebhyaḥ
Ablativesusaṃrabdhāt susaṃrabdhābhyām susaṃrabdhebhyaḥ
Genitivesusaṃrabdhasya susaṃrabdhayoḥ susaṃrabdhānām
Locativesusaṃrabdhe susaṃrabdhayoḥ susaṃrabdheṣu

Compound susaṃrabdha -

Adverb -susaṃrabdham -susaṃrabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria