Declension table of ?susaṅkruddhā

Deva

FeminineSingularDualPlural
Nominativesusaṅkruddhā susaṅkruddhe susaṅkruddhāḥ
Vocativesusaṅkruddhe susaṅkruddhe susaṅkruddhāḥ
Accusativesusaṅkruddhām susaṅkruddhe susaṅkruddhāḥ
Instrumentalsusaṅkruddhayā susaṅkruddhābhyām susaṅkruddhābhiḥ
Dativesusaṅkruddhāyai susaṅkruddhābhyām susaṅkruddhābhyaḥ
Ablativesusaṅkruddhāyāḥ susaṅkruddhābhyām susaṅkruddhābhyaḥ
Genitivesusaṅkruddhāyāḥ susaṅkruddhayoḥ susaṅkruddhānām
Locativesusaṅkruddhāyām susaṅkruddhayoḥ susaṅkruddhāsu

Adverb -susaṅkruddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria