Declension table of ?susaṅkruddha

Deva

NeuterSingularDualPlural
Nominativesusaṅkruddham susaṅkruddhe susaṅkruddhāni
Vocativesusaṅkruddha susaṅkruddhe susaṅkruddhāni
Accusativesusaṅkruddham susaṅkruddhe susaṅkruddhāni
Instrumentalsusaṅkruddhena susaṅkruddhābhyām susaṅkruddhaiḥ
Dativesusaṅkruddhāya susaṅkruddhābhyām susaṅkruddhebhyaḥ
Ablativesusaṅkruddhāt susaṅkruddhābhyām susaṅkruddhebhyaḥ
Genitivesusaṅkruddhasya susaṅkruddhayoḥ susaṅkruddhānām
Locativesusaṅkruddhe susaṅkruddhayoḥ susaṅkruddheṣu

Compound susaṅkruddha -

Adverb -susaṅkruddham -susaṅkruddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria