Declension table of ?susaṅkāśā

Deva

FeminineSingularDualPlural
Nominativesusaṅkāśā susaṅkāśe susaṅkāśāḥ
Vocativesusaṅkāśe susaṅkāśe susaṅkāśāḥ
Accusativesusaṅkāśām susaṅkāśe susaṅkāśāḥ
Instrumentalsusaṅkāśayā susaṅkāśābhyām susaṅkāśābhiḥ
Dativesusaṅkāśāyai susaṅkāśābhyām susaṅkāśābhyaḥ
Ablativesusaṅkāśāyāḥ susaṅkāśābhyām susaṅkāśābhyaḥ
Genitivesusaṅkāśāyāḥ susaṅkāśayoḥ susaṅkāśānām
Locativesusaṅkāśāyām susaṅkāśayoḥ susaṅkāśāsu

Adverb -susaṅkāśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria