Declension table of ?susaṃhitapramāṇa

Deva

MasculineSingularDualPlural
Nominativesusaṃhitapramāṇaḥ susaṃhitapramāṇau susaṃhitapramāṇāḥ
Vocativesusaṃhitapramāṇa susaṃhitapramāṇau susaṃhitapramāṇāḥ
Accusativesusaṃhitapramāṇam susaṃhitapramāṇau susaṃhitapramāṇān
Instrumentalsusaṃhitapramāṇena susaṃhitapramāṇābhyām susaṃhitapramāṇaiḥ susaṃhitapramāṇebhiḥ
Dativesusaṃhitapramāṇāya susaṃhitapramāṇābhyām susaṃhitapramāṇebhyaḥ
Ablativesusaṃhitapramāṇāt susaṃhitapramāṇābhyām susaṃhitapramāṇebhyaḥ
Genitivesusaṃhitapramāṇasya susaṃhitapramāṇayoḥ susaṃhitapramāṇānām
Locativesusaṃhitapramāṇe susaṃhitapramāṇayoḥ susaṃhitapramāṇeṣu

Compound susaṃhitapramāṇa -

Adverb -susaṃhitapramāṇam -susaṃhitapramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria