Declension table of ?susaṃhita

Deva

MasculineSingularDualPlural
Nominativesusaṃhitaḥ susaṃhitau susaṃhitāḥ
Vocativesusaṃhita susaṃhitau susaṃhitāḥ
Accusativesusaṃhitam susaṃhitau susaṃhitān
Instrumentalsusaṃhitena susaṃhitābhyām susaṃhitaiḥ susaṃhitebhiḥ
Dativesusaṃhitāya susaṃhitābhyām susaṃhitebhyaḥ
Ablativesusaṃhitāt susaṃhitābhyām susaṃhitebhyaḥ
Genitivesusaṃhitasya susaṃhitayoḥ susaṃhitānām
Locativesusaṃhite susaṃhitayoḥ susaṃhiteṣu

Compound susaṃhita -

Adverb -susaṃhitam -susaṃhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria