Declension table of ?susaṅgṛhītā

Deva

FeminineSingularDualPlural
Nominativesusaṅgṛhītā susaṅgṛhīte susaṅgṛhītāḥ
Vocativesusaṅgṛhīte susaṅgṛhīte susaṅgṛhītāḥ
Accusativesusaṅgṛhītām susaṅgṛhīte susaṅgṛhītāḥ
Instrumentalsusaṅgṛhītayā susaṅgṛhītābhyām susaṅgṛhītābhiḥ
Dativesusaṅgṛhītāyai susaṅgṛhītābhyām susaṅgṛhītābhyaḥ
Ablativesusaṅgṛhītāyāḥ susaṅgṛhītābhyām susaṅgṛhītābhyaḥ
Genitivesusaṅgṛhītāyāḥ susaṅgṛhītayoḥ susaṅgṛhītānām
Locativesusaṅgṛhītāyām susaṅgṛhītayoḥ susaṅgṛhītāsu

Adverb -susaṅgṛhītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria