Declension table of ?susandīpta

Deva

MasculineSingularDualPlural
Nominativesusandīptaḥ susandīptau susandīptāḥ
Vocativesusandīpta susandīptau susandīptāḥ
Accusativesusandīptam susandīptau susandīptān
Instrumentalsusandīptena susandīptābhyām susandīptaiḥ susandīptebhiḥ
Dativesusandīptāya susandīptābhyām susandīptebhyaḥ
Ablativesusandīptāt susandīptābhyām susandīptebhyaḥ
Genitivesusandīptasya susandīptayoḥ susandīptānām
Locativesusandīpte susandīptayoḥ susandīpteṣu

Compound susandīpta -

Adverb -susandīptam -susandīptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria