Declension table of ?sukumāratara

Deva

NeuterSingularDualPlural
Nominativesukumārataram sukumāratare sukumāratarāṇi
Vocativesukumāratara sukumāratare sukumāratarāṇi
Accusativesukumārataram sukumāratare sukumāratarāṇi
Instrumentalsukumāratareṇa sukumāratarābhyām sukumārataraiḥ
Dativesukumāratarāya sukumāratarābhyām sukumāratarebhyaḥ
Ablativesukumāratarāt sukumāratarābhyām sukumāratarebhyaḥ
Genitivesukumāratarasya sukumāratarayoḥ sukumāratarāṇām
Locativesukumāratare sukumāratarayoḥ sukumāratareṣu

Compound sukumāratara -

Adverb -sukumārataram -sukumāratarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria