Declension table of ?sukukṣi

Deva

FeminineSingularDualPlural
Nominativesukukṣiḥ sukukṣī sukukṣayaḥ
Vocativesukukṣe sukukṣī sukukṣayaḥ
Accusativesukukṣim sukukṣī sukukṣīḥ
Instrumentalsukukṣyā sukukṣibhyām sukukṣibhiḥ
Dativesukukṣyai sukukṣaye sukukṣibhyām sukukṣibhyaḥ
Ablativesukukṣyāḥ sukukṣeḥ sukukṣibhyām sukukṣibhyaḥ
Genitivesukukṣyāḥ sukukṣeḥ sukukṣyoḥ sukukṣīṇām
Locativesukukṣyām sukukṣau sukukṣyoḥ sukukṣiṣu

Compound sukukṣi -

Adverb -sukukṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria